A 1371-3(1) Śivarātrivratapūjākathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1371/3
Title: Śivarātrivratapūjākathā
Dimensions: 22.2 x 9 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 743
Acc No.: NAK 1/1509
Remarks:
Reel No. A 1371-3 MTM Inventory No.: 102818
Title Śivarātrivratakathā
Remarks assigned to Liṃgapurāṇa, begins from exp.5b
Subject Kathā
Language Sanskrit
Text Features śivavratapūjā vidhi
Manuscript Details
Script Newari
Material paper
State incomplete
Size 22.2 x 9.0 cm
Folios 7
Lines per Folio 8
Foliation figures in the middle right-hand margin on the verso
Scribe Jīvarāma
Place of Deposit NAK
Accession No. 1/1509
Manuscript Features
Excerpts
Beginning
oṃ īśānāya namaḥ ||
etāni gandhapuṣpadhūpadīpanaivedhyatāmbūlaṃ (!) oṃ hrāṃ īśānāya namaḥ || iti saṃ(2)pūjayet || || tataḥ pūrvve tatpuruṣavaktre || [[pūrvvavad āvāhana]] ||
namas tubhya virūpākṣa, namaste ditijāntaka |
tatpuruṣa namas te(3)s tu arghoyaṃ pratigṛhyatāṃ || iti paṭhitvā ||
oṃ hrāṃ tatpuruṣāya namaḥ || evaṃ pādyārghācamanīyaṃ dadhnā bā(4)radvayaṃ snānnaṃ namaḥ || oṃ bhāṃ śrī[[khaṇḍa]]candanaṃ idaṃ anulepanan nama (!) (fol. 8v1–4 )
End
yaḥ karoti ma(4)hādevi,śivarātrimahāvratam |
vimuktaḥ sarvapāpebhyaḥ śivalokaṃ sa gacchati || || (fol.8v3–4)
Colophon
iti śrīśivarātrivratakathā samāptā || || śrībhavānīśaṃkarābhyāṃ namaḥ || ||
(6) vaiśvānarābdhiśikhare, gate nepāla hāyane
phālguṇasya site pakṣe daśamyām ādrayā (!) saha ||
saubhāgye (7) suraje vāre saṃpūrṇṇaṃ kṛta tad dine ||
śrīrāghava tanūjasya, madhyamasyānujātmajaḥ |
+++++(8) nāmāsau likhitaṃ tena tatkathāṃ (!) || ||
śrī sadāśiva (!) prīṇātu || ❁ || (fol. 8v5–8)
Microfilm Details
Reel No. A 1371/3
Date of Filming 03-05-1989
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/JU
Date 25-11-2005
Bibliography