A 1371-3(1) Śivarātrivratapūjākathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1371/3
Title: Śivarātrivratapūjākathā
Dimensions: 22.2 x 9 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 743
Acc No.: NAK 1/1509
Remarks:


Reel No. A 1371-3 MTM Inventory No.: 102818

Title Śivarātrivratakathā

Remarks assigned to Liṃgapurāṇa, begins from exp.5b

Subject Kathā

Language Sanskrit

Text Features śivavratapūjā vidhi

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.2 x 9.0 cm

Folios 7

Lines per Folio 8

Foliation figures in the middle right-hand margin on the verso

Scribe Jīvarāma

Place of Deposit NAK

Accession No. 1/1509

Manuscript Features

Excerpts

Beginning

oṃ īśānāya namaḥ ||

etāni gandhapuṣpadhūpadīpanaivedhyatāmbūlaṃ (!) oṃ hrāṃ īśānāya namaḥ || iti saṃ(2)pūjayet || || tataḥ pūrvve tatpuruṣavaktre || [[pūrvvavad āvāhana]] ||

namas tubhya virūpākṣa, namaste ditijāntaka |

tatpuruṣa namas te(3)s tu arghoyaṃ pratigṛhyatāṃ || iti paṭhitvā ||

oṃ hrāṃ tatpuruṣāya namaḥ || evaṃ pādyārghācamanīyaṃ dadhnā bā(4)radvayaṃ snānnaṃ namaḥ || oṃ bhāṃ śrī[[khaṇḍa]]candanaṃ idaṃ anulepanan nama (!) (fol. 8v1–4 )

End

yaḥ karoti ma(4)hādevi,śivarātrimahāvratam |

vimuktaḥ sarvapāpebhyaḥ śivalokaṃ sa gacchati || || (fol.8v3–4)

Colophon

iti śrīśivarātrivratakathā samāptā || || śrībhavānīśaṃkarābhyāṃ namaḥ || ||

(6) vaiśvānarābdhiśikhare, gate nepāla hāyane

phālguṇasya site pakṣe daśamyām ādrayā (!) saha ||

saubhāgye (7) suraje vāre saṃpūrṇṇaṃ kṛta tad dine ||

śrīrāghava tanūjasya, madhyamasyānujātmajaḥ |

+++++(8) nāmāsau likhitaṃ tena tatkathāṃ (!) || ||

śrī sadāśiva (!) prīṇātu || ❁ || (fol. 8v5–8)

Microfilm Details

Reel No. A 1371/3

Date of Filming 03-05-1989

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/JU

Date 25-11-2005

Bibliography